Kanchana Pitham

shrividya ganapati atharvasheersham

श्रीविद्यागणपति मूलमन्त्र संपुटित गणपति अथर्वशीर्षं

ॐ नमस्ते गणपतये

ॐ श्रीं ह्रीं क्लीं ग्लौं गं त्वमेव प्रत्यक्षं तत्त्वमसि ॥

कएईलह्रीं गणपतये त्वमेव केवलं कर्ताऽसि ॥

हसकहलह्रीं त्वमेव केवलं धर्ताऽसि ॥

वरवरद त्वमेव केवलं हर्ताऽसि ॥

सकलह्रीं त्वमेव सर्वं खल्विदं ब्रह्मासि ॥

सर्वजनं मे वशमानय स्वाहा त्वं साक्षादात्माऽसि नित्यम् ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं गं ऋतं वच्मि ॥

कएईलह्रीं सत्यं वच्मि ॥

गणपतये अव त्वं माम् ॥

हसकहलह्रीं अव वक्तारम् ॥

वरवरद अव श्रोतारम् ॥

सकलह्रीं अव दातारम् ॥

सर्वजनं अव धातारम् ॥

मे वशमानय अवानूचानम् स्वाहा अव शिष्यम् ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं गं अव पश्चात्तात् ॥

कएईलह्रीं गणपतये अव पुरस्तात् ॥

हसकहलह्रीं अवोत्तरात्तात् ॥

वरवरद अव दक्षिणात्तात् ॥

सकलह्रीं अव चोर्ध्वात्तात् ॥

सर्वजनं मे अवाधरात्तात् ॥

वशमानय स्वाहा सर्वतो मां पाहि पाहि समंतात् ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं गं त्वं वाङ्मयस्त्वं चिन्मयः ॥

कएईलह्रीं गणपतये त्वमानंदमयस्त्वं ब्रह्ममयः ॥

हसकहलह्रीं वरवरद त्वं सच्चिदानंदाद्वितीयोऽसि ॥

सकलह्रीं सर्वजनं मे त्वं प्रत्यक्षं ब्रह्मासि ॥

वशमानय स्वाहा त्वं ज्ञानमयो विज्ञानमयोऽसि ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये सर्वं जगदिदं त्वत्तो जायते ॥

हसकहलह्रीं वरवरद  सर्वं जगदिदं त्वत्तस्तिष्ठति ॥

सकलह्रीं सर्वजनं सर्वं जगदिदं त्वयि लयमेष्यति ॥

 मे  वशमानय स्वाहा सर्वं जगदिदं त्वयि प्रत्येति ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं गं त्वं भूमिरापोऽनलोऽनिलो नभः ॥

कएईलह्रीं त्वं चत्वारि वाक्पदानि ॥ ५॥

गणपतये त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥

हसकहलह्रीं त्वं देहत्रयातीतः ॥

वरवरद त्वं कालत्रयातीतः ॥

सकलह्रीं त्वं मूलाधारस्थितोऽसि नित्यम् ॥

सर्व त्वं शक्तित्रयात्मकः ॥

जनं मे त्वां योगिनो ध्यायंति नित्यम् ॥

वशमानय त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं

इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं

ब्रह्मभूर्भुवःस्वरोम् स्वाहा ॥

श्रीविद्यागणेश मन्त्रं:

ॐ श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा

श्रीविद्यागणेश गायत्री

ॐ वारणाननाय विद्महे बृहत्शुण्डाय धीमहि तन्नो प्रसन्न: प्रचोदयात्

श्रीविद्यागणेश रूप:

द्वादशभुजमरुणाभं गजवदनं वरदमङ्गलाकारम्

दिव्यमणिभूषिताङ्गं देवं विद्यागणेशं अहं वन्दे

श्रीविद्या संपुटित अष्टनाम गणपति

कएईलह्रीं नमो व्रातपतये | हसकहलह्रीं नमो गणपतये | सकलह्रीं नमः प्रमथपतये | कएईलह्रीं नमस्तेऽस्तु लंबोदरायैकदंताय | हसकहलह्रीं विघ्ननाशिने शिवसुताय | सकलह्रीं श्रीवरदमूर्तये नमो नमः

oṃ namaste gaṇapataye

oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ tvameva pratyakṣaṃ tattvamasi ॥

ka-e-ī-la-hrīṃ gaṇapataye tvameva kevalaṃ kartā’si ॥

ha-sa-ka-ha-la-hrīṃ tvameva kevalaṃ dhartā’si ॥

vara-varada tvameva kevalaṃ hartā’si ॥

sa-ka-la-hrīṃ tvameva sarvaṃ khalvidaṃ brahmāsi ॥

sarvajanaṃ me vaśamānaya svāhā tvaṃ sākṣādātmā’si nityam ॥

oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ ṛtaṃ vacmi ॥

ka-e-ī-la-hrīṃ satyaṃ vacmi ॥

gaṇapataye ava tvaṃ mām ॥

ha-sa-ka-ha-la-hrīṃ ava vaktāram ॥

vara-varada ava śrotāram ॥

sa-ka-la-hrīṃ ava dātāram ॥

sarvajanaṃ ava dhātāram ॥

me vaśamānaya avānūcānam svāhā ava śiṣyam ॥

oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ ava paścāttāt ॥

ka-e-ī-la-hrīṃ gaṇapataye ava purastāt ॥

ha-sa-ka-ha-la-hrīṃ avottarāttāt ॥

vara-varada ava dakṣiṇāttāt ॥

sa-ka-la-hrīṃ ava cordhvāttāt ॥

sarvajanaṃ me avādharāttāt ॥

vaśamānaya svāhā sarvato māṃ pāhi pāhi samantāt ॥

oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ tvaṃ vāṅmayastvaṃ cinmayaḥ ॥

ka-e-ī-la-hrīṃ gaṇapataye tvamānandamayaḥ tvaṃ brahmamayaḥ ॥

ha-sa-ka-ha-la-hrīṃ vara-varada tvaṃ saccidānandādvitīyo’si ॥

sa-ka-la-hrīṃ sarvajanaṃ me tvaṃ pratyakṣaṃ brahmāsi ॥

vaśamānaya svāhā tvaṃ jñānamayo vijñānamayo’si ॥

oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ ka-e-ī-la-hrīṃ gaṇapataye sarvaṃ jagadidaṃ tvatto jāyate ॥

ha-sa-ka-ha-la-hrīṃ vara-varada sarvaṃ jagadidaṃ tvattastiṣṭhati ॥

sa-ka-la-hrīṃ sarvajanaṃ sarvaṃ jagadidaṃ tvayi layameṣyati ॥

me vaśamānaya svāhā sarvaṃ jagadidaṃ tvayi pratyeti ॥

oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ tvaṃ bhūmirāpo’nalo’nilo nabhaḥ ॥

ka-e-ī-la-hrīṃ tvaṃ catvāri vākpadāni ॥ 5 ॥

gaṇapataye tvaṃ guṇatrayātītaḥ tvamavasthātrayātītaḥ ॥

ha-sa-ka-ha-la-hrīṃ tvaṃ dehatrayātītaḥ ॥

vara-varada tvaṃ kālatrayātītaḥ ॥

sa-ka-la-hrīṃ tvaṃ mūlādhārasthito’si nityam ॥

sarva tvaṃ śaktitrayātmakaḥ ॥

janaṃ me tvāṃ yogino dhyāyanti nityam ॥

vaśamānaya tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvam

indrastvaṃ agnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvam

brahmabhūrbhuvaḥsvarom svāhā ॥

Śrīvidyā Gaṇeśa Mantra

oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ ka-e-ī-la-hrīṃ gaṇapataye ha-sa-ka-ha-la-hrīṃ vara-varada sa-ka-la-hrīṃ sarvajanaṃ me vaśamānaya svāhā ॥

Śrīvidyā Gaṇeśa Gāyatrī

oṃ vāraṇānanāya vidmahe bṛhat-śuṇḍāya dhīmahi tanno prasannaḥ pracodayāt ॥

Śrīvidyā Gaṇeśa Rūpa

dvādaśa-bhujam aruṇābhaṃ gajavadanaṃ varada-maṅgalākāram ।
divya-maṇi-bhūṣitāṅgaṃ devaṃ vidyā-gaṇeśam ahaṃ vande ॥

Śrīvidyā Saṃpuṭita Aṣṭanāma Gaṇapati

ka-e-ī-la-hrīṃ namo vrātapataye ।
ha-sa-ka-ha-la-hrīṃ namo gaṇapataye ।
sa-ka-la-hrīṃ namaḥ pramathapataye ।
ka-e-ī-la-hrīṃ namaste’stu lambodarāyaika-dantāya ।
ha-sa-ka-ha-la-hrīṃ vighnanāśine śivasutāya ।
sa-ka-la-hrīṃ śrī-varadamūrtaye namo namaḥ ॥

0