
श्रीविद्यागणपति मूलमन्त्र संपुटित गणपति अथर्वशीर्षं
ॐ नमस्ते गणपतये
ॐ श्रीं ह्रीं क्लीं ग्लौं गं त्वमेव प्रत्यक्षं तत्त्वमसि ॥
कएईलह्रीं गणपतये त्वमेव केवलं कर्ताऽसि ॥
हसकहलह्रीं त्वमेव केवलं धर्ताऽसि ॥
वरवरद त्वमेव केवलं हर्ताऽसि ॥
सकलह्रीं त्वमेव सर्वं खल्विदं ब्रह्मासि ॥
सर्वजनं मे वशमानय स्वाहा त्वं साक्षादात्माऽसि नित्यम् ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं गं ऋतं वच्मि ॥
कएईलह्रीं सत्यं वच्मि ॥
गणपतये अव त्वं माम् ॥
हसकहलह्रीं अव वक्तारम् ॥
वरवरद अव श्रोतारम् ॥
सकलह्रीं अव दातारम् ॥
सर्वजनं अव धातारम् ॥
मे वशमानय अवानूचानम् स्वाहा अव शिष्यम् ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं गं अव पश्चात्तात् ॥
कएईलह्रीं गणपतये अव पुरस्तात् ॥
हसकहलह्रीं अवोत्तरात्तात् ॥
वरवरद अव दक्षिणात्तात् ॥
सकलह्रीं अव चोर्ध्वात्तात् ॥
सर्वजनं मे अवाधरात्तात् ॥
वशमानय स्वाहा सर्वतो मां पाहि पाहि समंतात् ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं गं त्वं वाङ्मयस्त्वं चिन्मयः ॥
कएईलह्रीं गणपतये त्वमानंदमयस्त्वं ब्रह्ममयः ॥
हसकहलह्रीं वरवरद त्वं सच्चिदानंदाद्वितीयोऽसि ॥
सकलह्रीं सर्वजनं मे त्वं प्रत्यक्षं ब्रह्मासि ॥
वशमानय स्वाहा त्वं ज्ञानमयो विज्ञानमयोऽसि ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये सर्वं जगदिदं त्वत्तो जायते ॥
हसकहलह्रीं वरवरद सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सकलह्रीं सर्वजनं सर्वं जगदिदं त्वयि लयमेष्यति ॥
मे वशमानय स्वाहा सर्वं जगदिदं त्वयि प्रत्येति ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं गं त्वं भूमिरापोऽनलोऽनिलो नभः ॥
कएईलह्रीं त्वं चत्वारि वाक्पदानि ॥ ५॥
गणपतये त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥
हसकहलह्रीं त्वं देहत्रयातीतः ॥
वरवरद त्वं कालत्रयातीतः ॥
सकलह्रीं त्वं मूलाधारस्थितोऽसि नित्यम् ॥
सर्व त्वं शक्तित्रयात्मकः ॥
जनं मे त्वां योगिनो ध्यायंति नित्यम् ॥
वशमानय त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं
इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रह्मभूर्भुवःस्वरोम् स्वाहा ॥
श्रीविद्यागणेश मन्त्रं:
ॐ श्रीं ह्रीं क्लीं ग्लौं गं कएईलह्रीं गणपतये हसकहलह्रीं वरवरद सकलह्रीं सर्वजनं मे वशमानय स्वाहा
श्रीविद्यागणेश गायत्री
ॐ वारणाननाय विद्महे बृहत्शुण्डाय धीमहि तन्नो प्रसन्न: प्रचोदयात्
श्रीविद्यागणेश रूप:
द्वादशभुजमरुणाभं गजवदनं वरदमङ्गलाकारम्
दिव्यमणिभूषिताङ्गं देवं विद्यागणेशं अहं वन्दे
श्रीविद्या संपुटित अष्टनाम गणपति
कएईलह्रीं नमो व्रातपतये | हसकहलह्रीं नमो गणपतये | सकलह्रीं नमः प्रमथपतये | कएईलह्रीं नमस्तेऽस्तु लंबोदरायैकदंताय | हसकहलह्रीं विघ्ननाशिने शिवसुताय | सकलह्रीं श्रीवरदमूर्तये नमो नमः
oṃ namaste gaṇapataye
oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ tvameva pratyakṣaṃ tattvamasi ॥
ka-e-ī-la-hrīṃ gaṇapataye tvameva kevalaṃ kartā’si ॥
ha-sa-ka-ha-la-hrīṃ tvameva kevalaṃ dhartā’si ॥
vara-varada tvameva kevalaṃ hartā’si ॥
sa-ka-la-hrīṃ tvameva sarvaṃ khalvidaṃ brahmāsi ॥
sarvajanaṃ me vaśamānaya svāhā tvaṃ sākṣādātmā’si nityam ॥
oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ ṛtaṃ vacmi ॥
ka-e-ī-la-hrīṃ satyaṃ vacmi ॥
gaṇapataye ava tvaṃ mām ॥
ha-sa-ka-ha-la-hrīṃ ava vaktāram ॥
vara-varada ava śrotāram ॥
sa-ka-la-hrīṃ ava dātāram ॥
sarvajanaṃ ava dhātāram ॥
me vaśamānaya avānūcānam svāhā ava śiṣyam ॥
oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ ava paścāttāt ॥
ka-e-ī-la-hrīṃ gaṇapataye ava purastāt ॥
ha-sa-ka-ha-la-hrīṃ avottarāttāt ॥
vara-varada ava dakṣiṇāttāt ॥
sa-ka-la-hrīṃ ava cordhvāttāt ॥
sarvajanaṃ me avādharāttāt ॥
vaśamānaya svāhā sarvato māṃ pāhi pāhi samantāt ॥
oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ tvaṃ vāṅmayastvaṃ cinmayaḥ ॥
ka-e-ī-la-hrīṃ gaṇapataye tvamānandamayaḥ tvaṃ brahmamayaḥ ॥
ha-sa-ka-ha-la-hrīṃ vara-varada tvaṃ saccidānandādvitīyo’si ॥
sa-ka-la-hrīṃ sarvajanaṃ me tvaṃ pratyakṣaṃ brahmāsi ॥
vaśamānaya svāhā tvaṃ jñānamayo vijñānamayo’si ॥
oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ ka-e-ī-la-hrīṃ gaṇapataye sarvaṃ jagadidaṃ tvatto jāyate ॥
ha-sa-ka-ha-la-hrīṃ vara-varada sarvaṃ jagadidaṃ tvattastiṣṭhati ॥
sa-ka-la-hrīṃ sarvajanaṃ sarvaṃ jagadidaṃ tvayi layameṣyati ॥
me vaśamānaya svāhā sarvaṃ jagadidaṃ tvayi pratyeti ॥
oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ tvaṃ bhūmirāpo’nalo’nilo nabhaḥ ॥
ka-e-ī-la-hrīṃ tvaṃ catvāri vākpadāni ॥ 5 ॥
gaṇapataye tvaṃ guṇatrayātītaḥ tvamavasthātrayātītaḥ ॥
ha-sa-ka-ha-la-hrīṃ tvaṃ dehatrayātītaḥ ॥
vara-varada tvaṃ kālatrayātītaḥ ॥
sa-ka-la-hrīṃ tvaṃ mūlādhārasthito’si nityam ॥
sarva tvaṃ śaktitrayātmakaḥ ॥
janaṃ me tvāṃ yogino dhyāyanti nityam ॥
vaśamānaya tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvam
indrastvaṃ agnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvam
brahmabhūrbhuvaḥsvarom svāhā ॥
Śrīvidyā Gaṇeśa Mantra
oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ ka-e-ī-la-hrīṃ gaṇapataye ha-sa-ka-ha-la-hrīṃ vara-varada sa-ka-la-hrīṃ sarvajanaṃ me vaśamānaya svāhā ॥
Śrīvidyā Gaṇeśa Gāyatrī
oṃ vāraṇānanāya vidmahe bṛhat-śuṇḍāya dhīmahi tanno prasannaḥ pracodayāt ॥
Śrīvidyā Gaṇeśa Rūpa
dvādaśa-bhujam aruṇābhaṃ gajavadanaṃ varada-maṅgalākāram ।
divya-maṇi-bhūṣitāṅgaṃ devaṃ vidyā-gaṇeśam ahaṃ vande ॥
Śrīvidyā Saṃpuṭita Aṣṭanāma Gaṇapati
ka-e-ī-la-hrīṃ namo vrātapataye ।
ha-sa-ka-ha-la-hrīṃ namo gaṇapataye ।
sa-ka-la-hrīṃ namaḥ pramathapataye ।
ka-e-ī-la-hrīṃ namaste’stu lambodarāyaika-dantāya ।
ha-sa-ka-ha-la-hrīṃ vighnanāśine śivasutāya ।
sa-ka-la-hrīṃ śrī-varadamūrtaye namo namaḥ ॥